Kavach

ગણેશ કવચમ્

Ganesh Kavach in Gujarati Lyrics એષોતિ ચપલો દૈત્યાન્ બાલ્યેપિ નાશયત્યહો । અગ્રે કિં કર્મ કર્તેતિ ન જાને મુનિસત્તમ ॥ 1 ॥ દૈત્યા નાનાવિધા દુષ્ટાસ્સાધુ દેવદ્રુમઃ ખલાઃ । અતોસ્ય કંઠે કિંચિત્ત્યં રક્ષાં સંબદ્ધુમર્હસિ ॥ 2 ॥ ધ્યાયેત્ સિંહગતં વિનાયકમમું દિગ્બાહુ માદ્યે યુગે ત્રેતાયાં તુ મયૂર વાહનમમું ષડ્બાહુકં સિદ્ધિદમ્ । ઈ દ્વાપરેતુ ગજાનનં યુગભુજં રક્તાંગરાગં વિભું તુર્યે […]

ગણેશ કવચમ્ Read More »

गणेश कवच

श्री गणेश कवच हिंदी में एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ २ ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्ये

गणेश कवच Read More »

Ganesh Kavach

Ganesh Kavach In SansKrit/Hindi एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ २ ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्ये तु

Ganesh Kavach Read More »