MahaGanesha Pancharatnam Stotra

MahaGanesha Pancharatnam Stotra Hindi/Sansktirt Lyrics

श्री महागणेश पञ्चरत्नं स्तोत्र

मुदा करात्त मोदकं सदा विमुक्ति साधकम् ।
कलाधरावतंसकं विलासिलोक रक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकम् ।
नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥

नतेतराति भीकरं नवोदितार्क भास्वरम् ।
नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥

समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।
दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥

अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनम् ।
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।
प्रपञ्च नाश भीषणं धनञ्जयादि भूषणम् ।
कपोल दानवारणं भजे पुराण वारणम् ॥ 4 ॥

नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् ।
अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् ।
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ 5 ॥

महागणेश पञ्चरत्नमादरेण यो‌உन्वहम् ।
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रताम् ।
समाहितायु रष्टभूति मभ्युपैति सो‌உचिरात् ॥

 

Benefits of Maha Ganesha Pancharatnam

Regular recitation of Maha Ganesha Pancharatnam gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous. According to Hindu Mythology chanting of Maha Ganesha Pancharatnam regularly is the most powerful way to please God Ganesha and get his blessing.

How to Recite Maha Ganesha Pancharatnam

To get the best result you should do recitation of Maha Ganesha Pancharatnam early morning after taking bath and in front of God Ganesha Idol or picture. You should first understand the Maha Ganesha Pancharatnam meaning in hindi to maximize its effect.

Maha Ganesha Pancharatnamin Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Maha Ganesha Pancharatnamin language of your choice.
[google-translator]

Download Maha Ganesha Pancharatnam Hindi PDF

By clicking below you can Free Download  Maha Ganesha Pancharatnamin PDF format or also can Print it.