गणपति / गणेश स्तोत्र

गणपति / गणेश स्तोत्र हिंदी में प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥  प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥  लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥  नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ … Read more

गणेश पूजन मंत्र

ऊँ गं गणपतये नमः गणेश गायत्री मंत्र ॐ एकदन्ताय विद्महे वक्रतुंडाय धीमहि तन्नो बुदि्ध प्रचोदयात।। तांत्रिक गणेश मंत्र ॐ ग्लौम गौरी पुत्र, वक्रतुंड, गणपति गुरू गणेश। ग्लौम गणपति, ऋद्धि पति, सिद्धि पति। करों दूर क्लेश।। गणेश कुबेर मंत्र ॐ नमो गणपतये कुबेर येकद्रिको फट् स्वाहा। गणेश पूजन मंत्र हिंदी  PDF डाउनलोड निचे दिए गए लिंक … Read more

श्री गणेश पंचरत्न स्तोत्र

श्री गणेश पंच रत्न स्तोत्र  मुदा करात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् । नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं नवोदितार्क भास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥ समस्त लोक शङ्करं निरस्त दैत्य … Read more

गणेश कवच

श्री गणेश कवच हिंदी में एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ २ ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्ये … Read more

Ganesh Pujan Vidhi

According to Hindu Dharam Shastras Ganesh Poojan is required before performing any auspicious work. Pleased with this, Ganesha makes all work unviable. The simple method of Ganesh Pujan that you can easily do at home by yourself. Early in the morning, after taking bath and wearing clean clothes Ganesh Pujan should be done. Ganesh Pujan … Read more

Ganesh Pujan Samagri

According to Hindu Dharam Shastras, Ganesh worship is the most important and should be done first at start of any auspicious work. By doing Ganesh worship with complete Ganesh Pujan Samagri makes Lord ganesha Happy and makes you healthy, wealthy and prosperous. Ganesh Pujan Samagri In Hindi Chowki for Ganesh ji Red cloth to put … Read more

Ganpati Aarti

Ganpati Aarti in Hindi Lyrics Ganesh Aarti जय गणेश जय गणेश जय गणेश देवा माता जाकी पार्वती पिता महादेवा ॥ जय… एक दंत दयावंत चार भुजा धारी। माथे सिंदूर सोहे मूसे की सवारी ॥ जय… अंधन को आंख देत, कोढ़िन को काया। बांझन को पुत्र देत, निर्धन को माया ॥ जय… पान चढ़े फल चढ़े … Read more

Ganpati/Ganesh Stotra

Ganpati/Ganesh Stotra in Hindi प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥  प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥  लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥  नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥  द्वादशैतानि … Read more

Ganesh Pujan Mantra

Ganesh Mantra ऊँ गं गणपतये नमः Ganesh Gayatri Mantra ॐ एकदन्ताय विद्महे वक्रतुंडाय धीमहि तन्नो बुदि्ध प्रचोदयात।। Tantrik Ganesh Mantra ॐ ग्लौम गौरी पुत्र, वक्रतुंड, गणपति गुरू गणेश। ग्लौम गणपति, ऋद्धि पति, सिद्धि पति। करों दूर क्लेश।। Ganesh Kuber Mantra ॐ नमो गणपतये कुबेर येकद्रिको फट् स्वाहा। According to Hindu Mythology chanting 108 times of … Read more

MahaGanesha Pancharatnam Stotra

MahaGanesha Pancharatnam Stotra Hindi/Sansktirt Lyrics श्री महागणेश पञ्चरत्नं स्तोत्र मुदा करात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् । नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं नवोदितार्क भास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ 2 ॥ समस्त … Read more