Stotra

શ્રી ગણેશ સ્તુતિ | Ganesh Stuti in Gujarati

Ganesh Stuti in Gujarati Lyrics ગાઇએ ગણપતિ જગવંદના । શંકર સુવન ભવાની કે નંદન ॥ ગાઇએ ગણપતિ જગવંદન….  સિદ્ધિ સદન ગજવદન વિનાયક । કૃપા સિંધુ સુંદર સબ લાયક ॥ ગાઇએ ગણપતિ જગવંદન….  મોદક પ્રિય મૃદ મંગલ દાતા । વિદ્યા બારિધિ બુદ્ધિ વિધાતા ॥ ગાઇએ ગણપતિ જગવંદન….  માંગત તુલસીદાસ કર જોરે । બસહિં રામસિય માનસ મોરે […]

શ્રી ગણેશ સ્તુતિ | Ganesh Stuti in Gujarati Read More »

ગણપતિ અથર્વશીર્ષ | Ganpati Atharvashirsha in Gujarati

ૐ નમસ્તે ગણપતયે. ત્વમેવ પ્રત્યક્ષં તત્વમસિ ત્વમેવ કેવલં કર્તાઽસિ ત્વમેવ કેવલં ધર્તાઽસિ ત્વમેવ કેવલં હર્તાઽસિ ત્વમેવ સર્વં ખલ્વિદં બ્રહ્માસિ ત્વ સાક્ષાદાત્માઽસિ નિત્યમ્..1.. ઋતં વચ્મિ. સત્યં વચ્મિ..2.. અવ ત્વ માં. અવ વક્તારં. અવ શ્રોતારં. અવ દાતારં. અવ ધાતારં. અવાનૂચાનમવ શિષ્યં. અવ પશ્ચાતાત. અવ પુરસ્તાત. અવોત્તરાત્તાત. અવ દક્ષિણાત્તાત્. અવચોર્ધ્વાત્તાત્.. અવાધરાત્તાત્.. સર્વતો માં પાહિ-પાહિ સમંતાત્..3.. ત્વં વાઙ્‍મયસ્ત્વં ચિન્મય:.

ગણપતિ અથર્વશીર્ષ | Ganpati Atharvashirsha in Gujarati Read More »

સંકટનાશન ગણેશ સ્તોત્રમ્ | Ganesh Stotra in Gujarati

નારદ ઉવાચ । પ્રણમ્ય શિરસા દેવં ગૌરીપુત્રં વિનાયકમ્ । ભક્તાવાસં સ્મરેનિત્યં આયુઃકામાર્થસિદ્ધયે ॥ ૧॥ પ્રથમં વક્રતુણ્ડં ચ એકદન્તં દ્વિતીયકમ્ । તૃતીયં કૃષ્ણપિઙ્ગાક્ષં ગજવક્ત્રં ચતુર્થકમ્ ॥ ૨॥ લમ્બોદરં પઞ્ચમં ચ ષષ્ઠં વિકટમેવ ચ । સપ્તમં વિઘ્નરાજેન્દ્રં ધૂમ્રવર્ણં તથાષ્ટમમ્ ॥ ૩॥ નવમં ભાલચન્દ્રં ચ દશમં તુ વિનાયકમ્ । એકાદશં ગણપતિં દ્વાદશં તુ ગજાનનમ્ ॥ ૪॥ દ્વાદશૈતાનિ નામાનિ

સંકટનાશન ગણેશ સ્તોત્રમ્ | Ganesh Stotra in Gujarati Read More »

Ganpati Atharvashirsha

Ganpati Atharvashirsha in Hindi Lyrics गणपति अथर्वशीर्ष ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि।। त्वमेव केवलं कर्त्ताऽसि। त्वमेव केवलं धर्तासि।। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि।। त्वं साक्षादत्मासि नित्यम्। ऋतं वच्मि।। सत्यं वच्मि।। अव त्वं मां।। अव वक्तारं।। अव श्रोतारं। अवदातारं।। अव धातारम अवानूचानमवशिष्यं।। अव पश्चातात्।। अवं पुरस्तात्।। अवोत्तरातात्।। अव दक्षिणात्तात्।। अव चोर्ध्वात्तात।। अवाधरात्तात।। सर्वतो

Ganpati Atharvashirsha Read More »

Ganpati/Ganesh Stotra in English

Ganpati/Ganesh Stotra English Lyrics Pranamya shirasa devam gauri-putram vinayakam | Bhaktavasam smarennityam ayuh-kamartha-siddhaye || 1 || Prathamam vakra-tundam cha eka-dantam dvitiyakam | Tritiyam krishna-pingaksham, gaja-vaktram chaturthakam || 2 || Lambodaram panchamam cha shashtham vikatameva cha | Saptamam vighna-rajendram dhumra-varnam tathashtamam || 3 || Navamam bhala-chandram cha dashamam tu vinayakam | Ekadashamam gana-patim dvadasham tu gajananam

Ganpati/Ganesh Stotra in English Read More »

Ganesh Dwadashnaam Stotram

Ganesh Dwadashnaam Stotram Sanskrit Lyrics ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः. लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः. द्वादशैतानि नामानि यः पठेच्छृणुयादपि॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा. संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥ Ganesh Dwadashnaam Stotram Hindi Meaning १.सुमुख २.एकदन्त ३.कपिल ४.गजकर्ण ५.लम्बोदर ६.विकट ७.विघ्ननाश ८.विनायक ९.धूम्रकेतु १०.गणाध्यक्ष ११.भालचन्द्र १२.गजानन; इन बारह नामों के पाठ करने

Ganesh Dwadashnaam Stotram Read More »

Runa Vimochana Ganesha Stotram

Runa Vimochana Ganesha Stotram Runa Vimochana Ganesha Stotram English Lyrics Dhyanam Sindhoora Varnam, Dwibhujam Ganesam, Lambodharam Padma Dale Nivishtam, Brahamadhi Devai Pari Sevyamanam, Sidhairaryutham Tham Pranamami Devam Stotram Srushtyadhou Brahmana Samyak Poojitha Phala Sidhaye , Sadaiva Parvathi Puthra Runa Nasam Karothumay Tripurasya Vadhaath Poorvam Shambunaa Samyak Architha, Sadaiva Parvathi Puthra Runa Nasam Karothumay Hiranya Kasypaadheenaam

Runa Vimochana Ganesha Stotram Read More »

गणपति अथर्वशीर्ष

श्री गणपति अथर्वशीर्ष का पाठ हिंदी मे ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि।। त्वमेव केवलं कर्त्ताऽसि। त्वमेव केवलं धर्तासि।। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि।। त्वं साक्षादत्मासि नित्यम्। ऋतं वच्मि।। सत्यं वच्मि।। अव त्वं मां।। अव वक्तारं।। अव श्रोतारं। अवदातारं।। अव धातारम अवानूचानमवशिष्यं।। अव पश्चातात्।। अवं पुरस्तात्।। अवोत्तरातात्।। अव दक्षिणात्तात्।। अव चोर्ध्वात्तात।। अवाधरात्तात।। सर्वतो

गणपति अथर्वशीर्ष Read More »

श्री गणेश द्वादश नाम स्तोत्र

भगवान श्री गणेश के 12 नामों का संस्कृत मैं संकलन श्री गणेश द्वादश नाम स्तोत्र  के प्रतिरूप में जाना जाता है। गणेश द्वादश नाम स्तोत्र ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः. लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः. द्वादशैतानि नामानि यः पठेच्छृणुयादपि॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा. संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥ श्री गणेश द्वादश

श्री गणेश द्वादश नाम स्तोत्र Read More »

गणपति / गणेश स्तोत्र

गणपति / गणेश स्तोत्र हिंदी में प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥  प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥  लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥  नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥

गणपति / गणेश स्तोत्र Read More »